Original

ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः ।मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८ ॥

Segmented

ततः कौतूहलाद् रामो लक्ष्मणः च महा-रथः मुनिम् धर्मभृतम् नाम प्रष्टुम् समुपचक्रमे

Analysis

Word Lemma Parse
ततः ततस् pos=i
कौतूहलाद् कौतूहल pos=n,g=n,c=5,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
धर्मभृतम् धर्मभृत् pos=n,g=m,c=2,n=s
नाम नाम pos=i
प्रष्टुम् प्रच्छ् pos=vi
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit