Original

प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ ७८ ॥

Segmented

प्राज्य-धूम-आकुल-वनः चीर-माला-परिष्कृतः प्रशान्त-मृग-यूथः च नाना शकुनि-नादितः

Analysis

Word Lemma Parse
प्राज्य प्राज्य pos=a,comp=y
धूम धूम pos=n,comp=y
आकुल आकुल pos=a,comp=y
वनः वन pos=n,g=m,c=1,n=s
चीर चीर pos=n,comp=y
माला माला pos=n,comp=y
परिष्कृतः परिष्कृ pos=va,g=m,c=1,n=s,f=part
प्रशान्त प्रशम् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
यूथः यूथ pos=n,g=m,c=1,n=s
pos=i
नाना नाना pos=i
शकुनि शकुनि pos=n,comp=y
नादितः नादय् pos=va,g=m,c=1,n=s,f=part