Original

अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः ॥ ७७ ॥

Segmented

अगस्त्य इति विख्यातो लोके स्वेन एव कर्मणा आश्रमो दृश्यते तस्य परिश्रम्-श्रम-अपहः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
एव एव pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
परिश्रम् परिश्रम् pos=va,comp=y,f=part
श्रम श्रम pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s