Original

स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ।आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ ७६ ॥

Segmented

स्निग्ध-पत्राः यथा वृक्षा यथा क्षान्ता मृग-द्विजाः आश्रमो न अति दूर-स्थः महा-ऋषेः भावितात्मनः

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
पत्राः पत्त्र pos=n,g=m,c=1,n=p
यथा यथा pos=i
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
यथा यथा pos=i
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
आश्रमो आश्रम pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
दूर दूर pos=a,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s