Original

ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ७५ ॥

Segmented

ततो ऽब्रवीत् समीप-स्थम् रामो राजीव-लोचनः पृष्ठतो ऽनुगतम् वीरम् लक्ष्मणम् लक्ष्मि-वर्धनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुगतम् अनुगम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
लक्ष्मि लक्ष्मी pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s