Original

हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ।मत्तैः शकुनिसंघैश्च शतशः प्रतिनादितान् ॥ ७४ ॥

Segmented

हस्ति-हस्तैः विमृदितान् वानरैः उपशोभितान् मत्तैः शकुनि-संघैः च शतशः प्रतिनादितान्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
विमृदितान् विमृद् pos=va,g=m,c=2,n=p,f=part
वानरैः वानर pos=n,g=m,c=3,n=p
उपशोभितान् उपशोभय् pos=va,g=m,c=2,n=p,f=part
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
शकुनि शकुनि pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
शतशः शतशस् pos=i
प्रतिनादितान् प्रतिनादय् pos=va,g=m,c=2,n=p,f=part