Original

नीवारान्पनसांस्तालांस्तिमिशान्वञ्जुलान्धवान् ।चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ ७२ ॥

Segmented

नीवारान् पनसांस् तालांस् तिमिशान् वञ्जुलान् धवान् चिरिबिल्वान् मधूकांः च बिल्वान् अपि च तिन्दुकान्

Analysis

Word Lemma Parse
नीवारान् नीवार pos=n,g=m,c=2,n=p
पनसांस् पनस pos=n,g=m,c=2,n=p
तालांस् ताल pos=n,g=m,c=2,n=p
तिमिशान् तिमिश pos=n,g=m,c=2,n=p
वञ्जुलान् वञ्जुल pos=n,g=m,c=2,n=p
धवान् धव pos=n,g=m,c=2,n=p
चिरिबिल्वान् चिरिबिल्व pos=n,g=m,c=2,n=p
मधूकांः मधूक pos=n,g=m,c=2,n=p
pos=i
बिल्वान् बिल्व pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
तिन्दुकान् तिन्दुक pos=n,g=m,c=2,n=p