Original

गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ।यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ७१ ॥

Segmented

गम्यताम् इति तेन उक्तवान् जगाम रघुनन्दनः यथा उद्दिष्टेन मार्गेण वनम् तच् च अवलोकयमानः

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
यथा यथा pos=i
उद्दिष्टेन उद्दिश् pos=va,g=m,c=3,n=s,f=part
मार्गेण मार्ग pos=n,g=m,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
अवलोकयमानः अवलोकय् pos=va,g=m,c=1,n=s,f=part