Original

तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ।भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः ॥ ६९ ॥

Segmented

तस्याम् रात्र्याम् व्यतीतायाम् विमले सूर्य-मण्डले भ्रातरम् तम् अगस्त्यस्य आमन्त्रयत राघवः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
विमले विमल pos=a,g=m,c=7,n=s
सूर्य सूर्य pos=n,comp=y
मण्डले मण्डल pos=n,g=m,c=7,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
आमन्त्रयत आमन्त्रय् pos=v,p=3,n=s,l=lan
राघवः राघव pos=n,g=m,c=1,n=s