Original

सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः ।न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ ६८ ॥

Segmented

सम्यक् प्रतिगृहीतस् तु मुनिना तेन राघवः न्यवसत् ताम् निशाम् एकाम् प्राश्य मूल-फलानि च

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
प्रतिगृहीतस् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
प्राश्य प्राश् pos=vi
मूल मूल pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
pos=i