Original

एवं कथयमानस्य तस्य सौमित्रिणा सह ।रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत ॥ ६६ ॥

Segmented

एवम् कथयमानस्य तस्य सौमित्रिणा सह रामस्य अस्तम् गतः सूर्यः संध्या-कालः ऽभ्यवर्तत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कथयमानस्य कथय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
रामस्य राम pos=n,g=m,c=6,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सूर्यः सूर्य pos=n,g=m,c=1,n=s
संध्या संध्या pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan