Original

तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ।विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ ६५ ॥

Segmented

तस्य अयम् आश्रमो भ्रातुस् तटाक-वन-शोभितः विप्र-अनुकम्पया येन कर्म इदम् दुष्करम् कृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
भ्रातुस् भ्रातृ pos=n,g=m,c=6,n=s
तटाक तटाक pos=n,comp=y
वन वन pos=n,comp=y
शोभितः शोभय् pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,comp=y
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part