Original

सोऽभ्यद्रवद्द्विजेन्द्रं तं मुनिना दीप्ततेजसा ।चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥ ६४ ॥

Segmented

सो ऽभ्यद्रवद् द्विजेन्द्रम् तम् मुनिना दीप्त-तेजसा चक्षुषा अनल-कल्पेन निर्दग्धो निधनम् गतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
द्विजेन्द्रम् द्विजेन्द्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसा तेजस् pos=n,g=m,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
अनल अनल pos=n,comp=y
कल्पेन कल्प pos=a,g=n,c=3,n=s
निर्दग्धो निर्दह् pos=va,g=m,c=1,n=s,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part