Original

कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ।भ्रातुस्ते मेष रूपस्य गतस्य यमसादनम् ॥ ६२ ॥

Segmented

कुतो निष्क्रमितुम् शक्तिः मया जीर्णस्य रक्षसः भ्रातुस् ते मेष-रूपस्य गतस्य यम-सादनम्

Analysis

Word Lemma Parse
कुतो कुतस् pos=i
निष्क्रमितुम् निष्क्रम् pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
जीर्णस्य जृ pos=va,g=n,c=6,n=s,f=part
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
भ्रातुस् भ्रातृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
मेष मेष pos=n,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s