Original

तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम् ।अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः ॥ ६१ ॥

Segmented

तम् तथा भाषमाणम् तु भ्रातरम् विप्र-घातिनम् अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनि-सत्तमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s