Original

ततः संपन्नमित्युक्त्वा दत्त्वा हस्तावसेचनम् ।भ्रातरं निष्क्रमस्वेति इल्वलः सोऽभ्यभाषत ॥ ६० ॥

Segmented

ततः सम्पन्नम् इत्य् उक्त्वा दत्त्वा हस्त-अवसेचनम् भ्रातरम् निष्क्रमस्व इति इल्वलः सो ऽभ्यभाषत

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
इत्य् इति pos=i
उक्त्वा वच् pos=vi
दत्त्वा दा pos=vi
हस्त हस्त pos=n,comp=y
अवसेचनम् अवसेचन pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
निष्क्रमस्व निष्क्रम् pos=v,p=2,n=s,l=lot
इति इति pos=i
इल्वलः इल्वल pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan