Original

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ ५९ ॥

Segmented

अगस्त्येन तदा देवैः प्रार्थितेन महा-ऋषिणा अनुभूय किल श्राद्धे भक्षितः स महा-असुरः

Analysis

Word Lemma Parse
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
तदा तदा pos=i
देवैः देव pos=n,g=m,c=3,n=p
प्रार्थितेन प्रार्थय् pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अनुभूय अनुभू pos=vi
किल किल pos=i
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
भक्षितः भक्षय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s