Original

ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ।विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥ ५८ ॥

Segmented

ब्राह्मणानाम् सहस्राणि तैः एवम् कामरूपिभिः विनाशितानि संहत्य नित्यशः पिशित-अशनैः

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
एवम् एवम् pos=i
कामरूपिभिः कामरूपिन् pos=a,g=m,c=3,n=p
विनाशितानि विनाशय् pos=va,g=n,c=1,n=p,f=part
संहत्य संहन् pos=vi
नित्यशः नित्यशस् pos=i
पिशित पिशित pos=n,comp=y
अशनैः अशन pos=n,g=m,c=3,n=p