Original

ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ ५७ ॥

Segmented

ततो भ्रातुः वचः श्रुत्वा वातापिः मेष-वत् नदन् भित्त्वा भित्त्वा शरीराणि ब्राह्मणानाम् विनिष्पतत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वातापिः वातापि pos=n,g=m,c=1,n=s
मेष मेष pos=n,comp=y
वत् वत् pos=i
नदन् नद् pos=va,g=m,c=1,n=s,f=part
भित्त्वा भिद् pos=vi
भित्त्वा भिद् pos=vi
शरीराणि शरीर pos=n,g=n,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विनिष्पतत् विनिष्पत् pos=v,p=3,n=s,l=lan