Original

ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ।वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ ५६ ॥

Segmented

ततो भुक्तवताम् तेषाम् विप्राणाम् इल्वलो ऽब्रवीत् वातापे निष्क्रमस्व इति स्वरेण महता वदन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भुक्तवताम् भुज् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
इल्वलो इल्वल pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वातापे वातापि pos=n,g=m,c=8,n=s
निष्क्रमस्व निष्क्रम् pos=v,p=2,n=s,l=lot
इति इति pos=i
स्वरेण स्वर pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part