Original

भ्रातरं संस्कृतं भ्राता ततस्तं मेषरूपिणम् ।तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५५ ॥

Segmented

भ्रातरम् संस्कृतम् भ्राता ततस् तम् मेष-रूपिणम् तान् द्विजान् भोजयामास श्राद्ध-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
संस्कृतम् संस्कृ pos=va,g=m,c=2,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
मेष मेष pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
भोजयामास भोजय् pos=v,p=3,n=s,l=lit
श्राद्ध श्राद्ध pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s