Original

धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।आमन्त्रयति विप्रान्स श्राद्धमुद्दिश्य निर्घृणः ॥ ५४ ॥

Segmented

धारयन् ब्राह्मणम् रूपम् इल्वलः संस्कृतम् वदन् आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः

Analysis

Word Lemma Parse
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इल्वलः इल्वल pos=n,g=m,c=1,n=s
संस्कृतम् संस्कृत pos=n,g=n,c=2,n=s
वदन् वद् pos=va,g=m,c=1,n=s,f=part
आमन्त्रयति आमन्त्रय् pos=v,p=3,n=s,l=lat
विप्रान् विप्र pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
निर्घृणः निर्घृण pos=a,g=m,c=1,n=s