Original

इहैकदा किल क्रूरो वातापिरपि चेल्वलः ।भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ॥ ५३ ॥

Segmented

इह एकदा किल क्रूरो वातापिः अपि च इल्वलः भ्रातरौ सहिताव् आस्ताम् ब्राह्मण-घ्नौ महा-असुरा

Analysis

Word Lemma Parse
इह इह pos=i
एकदा एकदा pos=i
किल किल pos=i
क्रूरो क्रूर pos=a,g=m,c=1,n=s
वातापिः वातापि pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
इल्वलः इल्वल pos=n,g=m,c=1,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
सहिताव् सहित pos=a,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
ब्राह्मण ब्राह्मण pos=n,comp=y
घ्नौ घ्न pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
असुरा असुर pos=n,g=m,c=1,n=d