Original

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा ॥ ५२ ॥

Segmented

निगृह्य तरसा मृत्युम् लोकानाम् हित-काम्या यस्य भ्रात्रा कृता इयम् दिक् शरण्या पुण्य-कर्मना

Analysis

Word Lemma Parse
निगृह्य निग्रह् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
दिक् दिश् pos=n,g=f,c=1,n=s
शरण्या शरण्य pos=a,g=f,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s