Original

तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ।अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ॥ ५१ ॥

Segmented

तत् सुतीक्ष्णस्य वचनम् यथा सौम्य मया श्रुतम् अगस्त्यस्य आश्रमः भ्रातुः नूनम् एष भविष्यति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सुतीक्ष्णस्य सुतीक्ष्ण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
यथा यथा pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
नूनम् नूनम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt