Original

विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ।पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ॥ ५० ॥

Segmented

विविक्तेषु च तीर्थेषु कृत-स्नानाः द्विजातयः पुष्प-उपहारम् कुर्वन्ति कुसुमैः स्वयम्

Analysis

Word Lemma Parse
विविक्तेषु विविच् pos=va,g=n,c=7,n=p,f=part
pos=i
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
कृत कृ pos=va,comp=y,f=part
स्नानाः स्नान pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
उपहारम् उपहार pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
स्वयम् स्वयम् pos=i