Original

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ ५ ॥

Segmented

ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ददृशुः सहिता रम्यम् तटाकम् योजन-आयतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
लम्बमाने लम्ब् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
रम्यम् रम्य pos=a,g=n,c=2,n=s
तटाकम् तटाक pos=n,g=n,c=2,n=s
योजन योजन pos=n,comp=y
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part