Original

पिप्पलीनां च पक्वानां वनादस्मादुपागतः ।गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ ४७ ॥

Segmented

पिप्पलीनाम् च पक्वानाम् वनाद् अस्माद् उपागतः गन्धो ऽयम् पवन-उत्क्षिप्तः सहसा कटुक-उदयः

Analysis

Word Lemma Parse
पिप्पलीनाम् पिप्पली pos=n,g=f,c=6,n=p
pos=i
पक्वानाम् पक्व pos=a,g=f,c=6,n=p
वनाद् वन pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
गन्धो गन्ध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पवन पवन pos=n,comp=y
उत्क्षिप्तः उत्क्षिप् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
कटुक कटुक pos=a,comp=y
उदयः उदय pos=n,g=m,c=1,n=s