Original

सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ ४४ ॥

Segmented

सुतीक्ष्णेन उपदिष्टेन गत्वा तेन पथा सुखम् इदम् परम-संहृष्टः वाक्यम् लक्ष्मणम् अब्रवीत्

Analysis

Word Lemma Parse
सुतीक्ष्णेन सुतीक्ष्ण pos=n,g=m,c=3,n=s
उपदिष्टेन उपदिश् pos=va,g=m,c=3,n=s,f=part
गत्वा गम् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
सुखम् सुखम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan