Original

इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सह सीतया ॥ ४२ ॥

Segmented

इति रामो मुनेः श्रुत्वा सह भ्रात्रा अभिवाद्य च प्रतस्थे ऽगस्त्यम् उद्दिश्य स अनुजः सह सीतया

Analysis

Word Lemma Parse
इति इति pos=i
रामो राम pos=n,g=m,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
ऽगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s