Original

स हि रम्यो वनोद्देशो बहुपादपसंकुलः ।यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ।अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ ४१ ॥

Segmented

स हि रम्यो वन-उद्देशः बहु-पादप-संकुलः यदि बुद्धिः कृता द्रष्टुम् अगस्त्यम् तम् महा-मुनिम् अद्य एव गमने बुद्धिम् रोचयस्व महा-यशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
रम्यो रम्य pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
पादप पादप pos=n,comp=y
संकुलः संकुल pos=a,g=m,c=1,n=s
यदि यदि pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
द्रष्टुम् दृश् pos=vi
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
गमने गमन pos=n,g=n,c=7,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
रोचयस्व रोचय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s