Original

तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।रमणीये वनोद्देशे बहुपादप संवृते ।रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह ॥ ४० ॥

Segmented

तत्र अगस्त्य-आश्रम-पदम् गत्वा योजनम् अन्तरम् रमणीये वन-उद्देशे बहु-पादप-संवृते रंस्यते तत्र वैदेही लक्ष्मणः च त्वया सह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अगस्त्य अगस्त्य pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
योजनम् योजन pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
रमणीये रमणीय pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
पादप पादप pos=n,comp=y
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
रंस्यते रम् pos=v,p=3,n=s,l=lrt
तत्र तत्र pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i