Original

यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः ।महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः ॥ ४ ॥

Segmented

यूथ-बद्धान् च पृषतान् मद-उन्मत्तान् विषाणिनः महिषांः च वराहांः च गजांः च द्रुम-वैरिन्

Analysis

Word Lemma Parse
यूथ यूथ pos=n,comp=y
बद्धान् बन्ध् pos=va,g=m,c=2,n=p,f=part
pos=i
पृषतान् पृषत pos=n,g=m,c=2,n=p
मद मद pos=n,comp=y
उन्मत्तान् उन्मद् pos=va,g=m,c=2,n=p,f=part
विषाणिनः विषाणिन् pos=n,g=m,c=2,n=p
महिषांः महिष pos=n,g=m,c=2,n=p
pos=i
वराहांः वराह pos=n,g=m,c=2,n=p
pos=i
गजांः गज pos=n,g=m,c=2,n=p
pos=i
द्रुम द्रुम pos=n,comp=y
वैरिन् वैरिन् pos=a,g=m,c=2,n=p