Original

तत्रैकां रजनीमुष्य प्रभाते राम गम्यताम् ।दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः ॥ ३९ ॥

Segmented

तत्र एकाम् रजनीम् उष्य प्रभाते राम गम्यताम् दक्षिणाम् दिशम् आस्थाय वनखण्डस्य पार्श्वतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एकाम् एक pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
उष्य वस् pos=vi
प्रभाते प्रभात pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
वनखण्डस्य वनखण्ड pos=n,g=n,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i