Original

पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ।हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ ३८ ॥

Segmented

पद्मिन्यो विविधास् तत्र प्रसन्न-सलिलाः शिवाः हंस-कारण्डव-आकृ चक्रवाक-उपशोभय्

Analysis

Word Lemma Parse
पद्मिन्यो पद्मिनी pos=n,g=f,c=1,n=p
विविधास् विविध pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
सलिलाः सलिल pos=n,g=f,c=1,n=p
शिवाः शिव pos=a,g=f,c=1,n=p
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
आकृ आकृ pos=va,g=f,c=1,n=p,f=part
चक्रवाक चक्रवाक pos=n,comp=y
उपशोभय् उपशोभय् pos=va,g=f,c=1,n=p,f=part