Original

अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ।अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३४ ॥

Segmented

अहम् अप्य् एतद् एव त्वाम् वक्तु-कामः स लक्ष्मणम् अगस्त्यम् अभिगच्छ इति सीतया सह राघव

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्तु वक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
इति इति pos=i
सीतया सीता pos=n,g=f,c=3,n=s
सह सह pos=i
राघव राघव pos=n,g=m,c=8,n=s