Original

इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ ३३ ॥

Segmented

इति रामस्य स मुनिः श्रुत्वा धर्म-आत्मनः वचः सुतीक्ष्णः प्रत्युवाच इदम् प्रीतो दशरथ-आत्मजम्

Analysis

Word Lemma Parse
इति इति pos=i
रामस्य राम pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सुतीक्ष्णः सुतीक्ष्ण pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s