Original

प्रसादात्तत्र भवतः सानुजः सह सीतया ।अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ॥ ३१ ॥

Segmented

प्रसादात् तत्र भवतः स अनुजः सह सीतया अगस्त्यम् अभिगच्छेयम् अभिवादयितुम् मुनिम्

Analysis

Word Lemma Parse
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तत्र तत्र pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
अभिगच्छेयम् अभिगम् pos=v,p=1,n=s,l=vidhilin
अभिवादयितुम् अभिवादय् pos=vi
मुनिम् मुनि pos=n,g=m,c=2,n=s