Original

न तु जानामि तं देशं वनस्यास्य महत्तया ।कुत्राश्रमपदं पुण्यं महर्षेस्तस्य धीमतः ॥ ३० ॥

Segmented

न तु जानामि तम् देशम् वनस्य अस्य महा-तया कुत्र आश्रम-पदम् पुण्यम् महा-ऋषेः तस्य धीमतः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
वनस्य वन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
महा महत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
कुत्र कुत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s