Original

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।सरांसि च सपद्मानि युतानि जलजैः खगैः ॥ ३ ॥

Segmented

सारसांः चक्रवाकांः च नदी-पुलिन-चारिणः सरांसि च स पद्मानि युतानि जल-जैः खगैः

Analysis

Word Lemma Parse
सारसांः सारस pos=n,g=m,c=2,n=p
चक्रवाकांः चक्रवाक pos=n,g=m,c=2,n=p
pos=i
नदी नदी pos=n,comp=y
पुलिन पुलिन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
pos=i
पद्मानि पद्म pos=n,g=n,c=2,n=p
युतानि युत pos=a,g=n,c=2,n=p
जल जल pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
खगैः खग pos=n,g=m,c=3,n=p