Original

अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः ।वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥ २९ ॥

Segmented

अस्मिन्न् अरण्ये भगवन्न् अगस्त्यो मुनि-सत्तमः वसति इति मया नित्यम् कथाः कथयताम् श्रुतम्

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
वसति वस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
कथाः कथा pos=n,g=f,c=2,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part