Original

अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् ।उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥ २८ ॥

Segmented

अथ आश्रम-स्थः विनयात् कदाचित् तम् महा-मुनिम् उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
आश्रम आश्रम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
विनयात् विनय pos=n,g=m,c=5,n=s
कदाचित् कदाचिद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
उपासीनः उपास् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सुतीक्ष्णम् सुतीक्ष्ण pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan