Original

परिसृत्य च धर्मज्ञो राघवः सह सीतया ।सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह ॥ २६ ॥

Segmented

परिसृत्य च धर्म-ज्ञः राघवः सह सीतया सुतीक्ष्णस्य आश्रमम् श्रीमान् पुनः एव आजगाम ह

Analysis

Word Lemma Parse
परिसृत्य परिसृ pos=vi
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
सुतीक्ष्णस्य सुतीक्ष्ण pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i