Original

त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ।तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।रमतश्चानुकुल्येन ययुः संवत्सरा दश ॥ २५ ॥

Segmented

त्रीन् मासान् अष्ट-मासान् च राघवो न्यवसत् सुखम् तथा संवसतस् तस्य मुनीनाम् आश्रमेषु वै

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
अष्ट अष्टन् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
pos=i
राघवो राघव pos=n,g=m,c=1,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
सुखम् सुखम् pos=i
तथा तथा pos=i
संवसतस् संवस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
वै वै pos=i