Original

क्वचिच्च चतुरो मासान्पञ्चषट्चापरान्क्वचित् ।अपरत्राधिकान्मासानध्यर्धमधिकं क्वचित् ॥ २४ ॥

Segmented

क्वचिच् च चतुरो मासान् पञ्च-षट् च अपरान् क्वचित् अपरत्र अधिकान् मासान् अध्यर्धम् अधिकम् क्वचित्

Analysis

Word Lemma Parse
क्वचिच् क्वचिद् pos=i
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
षट् षष् pos=n,g=m,c=2,n=p
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
क्वचित् क्वचिद् pos=i
अपरत्र अपरत्र pos=i
अधिकान् अधिक pos=a,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
अध्यर्धम् अध्यर्ध pos=a,g=m,c=2,n=s
अधिकम् अधिक pos=a,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i