Original

येषामुषितवान्पूर्वं सकाशे स महास्त्रवित् ।क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् ॥ २३ ॥

Segmented

येषाम् उषितवान् पूर्वम् सकाशे स महा-अस्त्र-विद् क्वचित् परिदशान् मासान् एकम् संवत्सरम् क्वचित्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
उषितवान् वस् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
सकाशे सकाश pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
परिदशान् परिदश pos=a,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
एकम् एक pos=n,g=m,c=2,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i