Original

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ।तदा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले ॥ २१ ॥

Segmented

प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः तदा तस्मिन् स काकुत्स्थः श्रीमत्य् आश्रम-मण्डले

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
तदा तदा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
श्रीमत्य् श्रीमत् pos=a,g=m,c=7,n=s
आश्रम आश्रम pos=n,comp=y
मण्डले मण्डल pos=n,g=m,c=7,n=s