Original

तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च ।नदीश्च विविधा रम्या जग्मतुः सह सीतया ॥ २ ॥

Segmented

तौ पश्यमानौ विविधाञ् शैल-प्रस्थान् वनानि च नदीः च विविधा रम्या जग्मतुः सह सीतया

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
पश्यमानौ पश् pos=va,g=m,c=1,n=d,f=part
विविधाञ् विविध pos=a,g=m,c=2,n=p
शैल शैल pos=n,comp=y
प्रस्थान् प्रस्थ pos=n,g=m,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
विविधा विविध pos=a,g=f,c=2,n=p
रम्या रम्य pos=a,g=f,c=2,n=p
जग्मतुः गम् pos=v,p=3,n=d,l=lit
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s