Original

आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ।राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ १९ ॥

Segmented

आश्चर्यम् इति तस्य एतत् वचनम् भावितात्मनः राघवः प्रतिजग्राह सह भ्रात्रा महा-यशाः

Analysis

Word Lemma Parse
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s