Original

अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ।नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १५ ॥

Segmented

अप्सरोभिस् ततस् ताभिः मुनिः दृष्ट-परावरः नीतो मदन-वश्य-त्वम् सुराणाम् कार्य-सिद्धये

Analysis

Word Lemma Parse
अप्सरोभिस् अप्सरस् pos=n,g=f,c=3,n=p
ततस् ततस् pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
मुनिः मुनि pos=n,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
परावरः परावर pos=n,g=m,c=1,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
मदन मदन pos=n,comp=y
वश्य वश्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
कार्य कार्य pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s